Sanskrit tools

Sanskrit declension


Declension of प्रसृता prasṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसृता prasṛtā
प्रसृते prasṛte
प्रसृताः prasṛtāḥ
Vocative प्रसृते prasṛte
प्रसृते prasṛte
प्रसृताः prasṛtāḥ
Accusative प्रसृताम् prasṛtām
प्रसृते prasṛte
प्रसृताः prasṛtāḥ
Instrumental प्रसृतया prasṛtayā
प्रसृताभ्याम् prasṛtābhyām
प्रसृताभिः prasṛtābhiḥ
Dative प्रसृतायै prasṛtāyai
प्रसृताभ्याम् prasṛtābhyām
प्रसृताभ्यः prasṛtābhyaḥ
Ablative प्रसृतायाः prasṛtāyāḥ
प्रसृताभ्याम् prasṛtābhyām
प्रसृताभ्यः prasṛtābhyaḥ
Genitive प्रसृतायाः prasṛtāyāḥ
प्रसृतयोः prasṛtayoḥ
प्रसृतानाम् prasṛtānām
Locative प्रसृतायाम् prasṛtāyām
प्रसृतयोः prasṛtayoḥ
प्रसृतासु prasṛtāsu