Sanskrit tools

Sanskrit declension


Declension of प्रसृत prasṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसृतम् prasṛtam
प्रसृते prasṛte
प्रसृतानि prasṛtāni
Vocative प्रसृत prasṛta
प्रसृते prasṛte
प्रसृतानि prasṛtāni
Accusative प्रसृतम् prasṛtam
प्रसृते prasṛte
प्रसृतानि prasṛtāni
Instrumental प्रसृतेन prasṛtena
प्रसृताभ्याम् prasṛtābhyām
प्रसृतैः prasṛtaiḥ
Dative प्रसृताय prasṛtāya
प्रसृताभ्याम् prasṛtābhyām
प्रसृतेभ्यः prasṛtebhyaḥ
Ablative प्रसृतात् prasṛtāt
प्रसृताभ्याम् prasṛtābhyām
प्रसृतेभ्यः prasṛtebhyaḥ
Genitive प्रसृतस्य prasṛtasya
प्रसृतयोः prasṛtayoḥ
प्रसृतानाम् prasṛtānām
Locative प्रसृते prasṛte
प्रसृतयोः prasṛtayoḥ
प्रसृतेषु prasṛteṣu