Singular | Dual | Plural | |
Nominative |
प्रसृतम्
prasṛtam |
प्रसृते
prasṛte |
प्रसृतानि
prasṛtāni |
Vocative |
प्रसृत
prasṛta |
प्रसृते
prasṛte |
प्रसृतानि
prasṛtāni |
Accusative |
प्रसृतम्
prasṛtam |
प्रसृते
prasṛte |
प्रसृतानि
prasṛtāni |
Instrumental |
प्रसृतेन
prasṛtena |
प्रसृताभ्याम्
prasṛtābhyām |
प्रसृतैः
prasṛtaiḥ |
Dative |
प्रसृताय
prasṛtāya |
प्रसृताभ्याम्
prasṛtābhyām |
प्रसृतेभ्यः
prasṛtebhyaḥ |
Ablative |
प्रसृतात्
prasṛtāt |
प्रसृताभ्याम्
prasṛtābhyām |
प्रसृतेभ्यः
prasṛtebhyaḥ |
Genitive |
प्रसृतस्य
prasṛtasya |
प्रसृतयोः
prasṛtayoḥ |
प्रसृतानाम्
prasṛtānām |
Locative |
प्रसृते
prasṛte |
प्रसृतयोः
prasṛtayoḥ |
प्रसृतेषु
prasṛteṣu |