Singular | Dual | Plural | |
Nominative |
प्रसृताग्रप्रदायि
prasṛtāgrapradāyi |
प्रसृताग्रप्रदायिनी
prasṛtāgrapradāyinī |
प्रसृताग्रप्रदायीनि
prasṛtāgrapradāyīni |
Vocative |
प्रसृताग्रप्रदायि
prasṛtāgrapradāyi प्रसृताग्रप्रदायिन् prasṛtāgrapradāyin |
प्रसृताग्रप्रदायिनी
prasṛtāgrapradāyinī |
प्रसृताग्रप्रदायीनि
prasṛtāgrapradāyīni |
Accusative |
प्रसृताग्रप्रदायि
prasṛtāgrapradāyi |
प्रसृताग्रप्रदायिनी
prasṛtāgrapradāyinī |
प्रसृताग्रप्रदायीनि
prasṛtāgrapradāyīni |
Instrumental |
प्रसृताग्रप्रदायिना
prasṛtāgrapradāyinā |
प्रसृताग्रप्रदायिभ्याम्
prasṛtāgrapradāyibhyām |
प्रसृताग्रप्रदायिभिः
prasṛtāgrapradāyibhiḥ |
Dative |
प्रसृताग्रप्रदायिने
prasṛtāgrapradāyine |
प्रसृताग्रप्रदायिभ्याम्
prasṛtāgrapradāyibhyām |
प्रसृताग्रप्रदायिभ्यः
prasṛtāgrapradāyibhyaḥ |
Ablative |
प्रसृताग्रप्रदायिनः
prasṛtāgrapradāyinaḥ |
प्रसृताग्रप्रदायिभ्याम्
prasṛtāgrapradāyibhyām |
प्रसृताग्रप्रदायिभ्यः
prasṛtāgrapradāyibhyaḥ |
Genitive |
प्रसृताग्रप्रदायिनः
prasṛtāgrapradāyinaḥ |
प्रसृताग्रप्रदायिनोः
prasṛtāgrapradāyinoḥ |
प्रसृताग्रप्रदायिनाम्
prasṛtāgrapradāyinām |
Locative |
प्रसृताग्रप्रदायिनि
prasṛtāgrapradāyini |
प्रसृताग्रप्रदायिनोः
prasṛtāgrapradāyinoḥ |
प्रसृताग्रप्रदायिषु
prasṛtāgrapradāyiṣu |