Sanskrit tools

Sanskrit declension


Declension of प्रसृतियावक prasṛtiyāvaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसृतियावकः prasṛtiyāvakaḥ
प्रसृतियावकौ prasṛtiyāvakau
प्रसृतियावकाः prasṛtiyāvakāḥ
Vocative प्रसृतियावक prasṛtiyāvaka
प्रसृतियावकौ prasṛtiyāvakau
प्रसृतियावकाः prasṛtiyāvakāḥ
Accusative प्रसृतियावकम् prasṛtiyāvakam
प्रसृतियावकौ prasṛtiyāvakau
प्रसृतियावकान् prasṛtiyāvakān
Instrumental प्रसृतियावकेन prasṛtiyāvakena
प्रसृतियावकाभ्याम् prasṛtiyāvakābhyām
प्रसृतियावकैः prasṛtiyāvakaiḥ
Dative प्रसृतियावकाय prasṛtiyāvakāya
प्रसृतियावकाभ्याम् prasṛtiyāvakābhyām
प्रसृतियावकेभ्यः prasṛtiyāvakebhyaḥ
Ablative प्रसृतियावकात् prasṛtiyāvakāt
प्रसृतियावकाभ्याम् prasṛtiyāvakābhyām
प्रसृतियावकेभ्यः prasṛtiyāvakebhyaḥ
Genitive प्रसृतियावकस्य prasṛtiyāvakasya
प्रसृतियावकयोः prasṛtiyāvakayoḥ
प्रसृतियावकानाम् prasṛtiyāvakānām
Locative प्रसृतियावके prasṛtiyāvake
प्रसृतियावकयोः prasṛtiyāvakayoḥ
प्रसृतियावकेषु prasṛtiyāvakeṣu