| Singular | Dual | Plural |
Nominative |
प्रसृतियावकः
prasṛtiyāvakaḥ
|
प्रसृतियावकौ
prasṛtiyāvakau
|
प्रसृतियावकाः
prasṛtiyāvakāḥ
|
Vocative |
प्रसृतियावक
prasṛtiyāvaka
|
प्रसृतियावकौ
prasṛtiyāvakau
|
प्रसृतियावकाः
prasṛtiyāvakāḥ
|
Accusative |
प्रसृतियावकम्
prasṛtiyāvakam
|
प्रसृतियावकौ
prasṛtiyāvakau
|
प्रसृतियावकान्
prasṛtiyāvakān
|
Instrumental |
प्रसृतियावकेन
prasṛtiyāvakena
|
प्रसृतियावकाभ्याम्
prasṛtiyāvakābhyām
|
प्रसृतियावकैः
prasṛtiyāvakaiḥ
|
Dative |
प्रसृतियावकाय
prasṛtiyāvakāya
|
प्रसृतियावकाभ्याम्
prasṛtiyāvakābhyām
|
प्रसृतियावकेभ्यः
prasṛtiyāvakebhyaḥ
|
Ablative |
प्रसृतियावकात्
prasṛtiyāvakāt
|
प्रसृतियावकाभ्याम्
prasṛtiyāvakābhyām
|
प्रसृतियावकेभ्यः
prasṛtiyāvakebhyaḥ
|
Genitive |
प्रसृतियावकस्य
prasṛtiyāvakasya
|
प्रसृतियावकयोः
prasṛtiyāvakayoḥ
|
प्रसृतियावकानाम्
prasṛtiyāvakānām
|
Locative |
प्रसृतियावके
prasṛtiyāvake
|
प्रसृतियावकयोः
prasṛtiyāvakayoḥ
|
प्रसृतियावकेषु
prasṛtiyāvakeṣu
|