Sanskrit tools

Sanskrit declension


Declension of प्रसृत्वर prasṛtvara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसृत्वरम् prasṛtvaram
प्रसृत्वरे prasṛtvare
प्रसृत्वराणि prasṛtvarāṇi
Vocative प्रसृत्वर prasṛtvara
प्रसृत्वरे prasṛtvare
प्रसृत्वराणि prasṛtvarāṇi
Accusative प्रसृत्वरम् prasṛtvaram
प्रसृत्वरे prasṛtvare
प्रसृत्वराणि prasṛtvarāṇi
Instrumental प्रसृत्वरेण prasṛtvareṇa
प्रसृत्वराभ्याम् prasṛtvarābhyām
प्रसृत्वरैः prasṛtvaraiḥ
Dative प्रसृत्वराय prasṛtvarāya
प्रसृत्वराभ्याम् prasṛtvarābhyām
प्रसृत्वरेभ्यः prasṛtvarebhyaḥ
Ablative प्रसृत्वरात् prasṛtvarāt
प्रसृत्वराभ्याम् prasṛtvarābhyām
प्रसृत्वरेभ्यः prasṛtvarebhyaḥ
Genitive प्रसृत्वरस्य prasṛtvarasya
प्रसृत्वरयोः prasṛtvarayoḥ
प्रसृत्वराणाम् prasṛtvarāṇām
Locative प्रसृत्वरे prasṛtvare
प्रसृत्वरयोः prasṛtvarayoḥ
प्रसृत्वरेषु prasṛtvareṣu