| Singular | Dual | Plural |
Nominative |
प्रसृमरा
prasṛmarā
|
प्रसृमरे
prasṛmare
|
प्रसृमराः
prasṛmarāḥ
|
Vocative |
प्रसृमरे
prasṛmare
|
प्रसृमरे
prasṛmare
|
प्रसृमराः
prasṛmarāḥ
|
Accusative |
प्रसृमराम्
prasṛmarām
|
प्रसृमरे
prasṛmare
|
प्रसृमराः
prasṛmarāḥ
|
Instrumental |
प्रसृमरया
prasṛmarayā
|
प्रसृमराभ्याम्
prasṛmarābhyām
|
प्रसृमराभिः
prasṛmarābhiḥ
|
Dative |
प्रसृमरायै
prasṛmarāyai
|
प्रसृमराभ्याम्
prasṛmarābhyām
|
प्रसृमराभ्यः
prasṛmarābhyaḥ
|
Ablative |
प्रसृमरायाः
prasṛmarāyāḥ
|
प्रसृमराभ्याम्
prasṛmarābhyām
|
प्रसृमराभ्यः
prasṛmarābhyaḥ
|
Genitive |
प्रसृमरायाः
prasṛmarāyāḥ
|
प्रसृमरयोः
prasṛmarayoḥ
|
प्रसृमराणाम्
prasṛmarāṇām
|
Locative |
प्रसृमरायाम्
prasṛmarāyām
|
प्रसृमरयोः
prasṛmarayoḥ
|
प्रसृमरासु
prasṛmarāsu
|