| Singular | Dual | Plural |
Nominative |
प्रसर्जनम्
prasarjanam
|
प्रसर्जने
prasarjane
|
प्रसर्जनानि
prasarjanāni
|
Vocative |
प्रसर्जन
prasarjana
|
प्रसर्जने
prasarjane
|
प्रसर्जनानि
prasarjanāni
|
Accusative |
प्रसर्जनम्
prasarjanam
|
प्रसर्जने
prasarjane
|
प्रसर्जनानि
prasarjanāni
|
Instrumental |
प्रसर्जनेन
prasarjanena
|
प्रसर्जनाभ्याम्
prasarjanābhyām
|
प्रसर्जनैः
prasarjanaiḥ
|
Dative |
प्रसर्जनाय
prasarjanāya
|
प्रसर्जनाभ्याम्
prasarjanābhyām
|
प्रसर्जनेभ्यः
prasarjanebhyaḥ
|
Ablative |
प्रसर्जनात्
prasarjanāt
|
प्रसर्जनाभ्याम्
prasarjanābhyām
|
प्रसर्जनेभ्यः
prasarjanebhyaḥ
|
Genitive |
प्रसर्जनस्य
prasarjanasya
|
प्रसर्जनयोः
prasarjanayoḥ
|
प्रसर्जनानाम्
prasarjanānām
|
Locative |
प्रसर्जने
prasarjane
|
प्रसर्जनयोः
prasarjanayoḥ
|
प्रसर्जनेषु
prasarjaneṣu
|