Sanskrit tools

Sanskrit declension


Declension of प्रसृष्ट prasṛṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसृष्टः prasṛṣṭaḥ
प्रसृष्टौ prasṛṣṭau
प्रसृष्टाः prasṛṣṭāḥ
Vocative प्रसृष्ट prasṛṣṭa
प्रसृष्टौ prasṛṣṭau
प्रसृष्टाः prasṛṣṭāḥ
Accusative प्रसृष्टम् prasṛṣṭam
प्रसृष्टौ prasṛṣṭau
प्रसृष्टान् prasṛṣṭān
Instrumental प्रसृष्टेन prasṛṣṭena
प्रसृष्टाभ्याम् prasṛṣṭābhyām
प्रसृष्टैः prasṛṣṭaiḥ
Dative प्रसृष्टाय prasṛṣṭāya
प्रसृष्टाभ्याम् prasṛṣṭābhyām
प्रसृष्टेभ्यः prasṛṣṭebhyaḥ
Ablative प्रसृष्टात् prasṛṣṭāt
प्रसृष्टाभ्याम् prasṛṣṭābhyām
प्रसृष्टेभ्यः prasṛṣṭebhyaḥ
Genitive प्रसृष्टस्य prasṛṣṭasya
प्रसृष्टयोः prasṛṣṭayoḥ
प्रसृष्टानाम् prasṛṣṭānām
Locative प्रसृष्टे prasṛṣṭe
प्रसृष्टयोः prasṛṣṭayoḥ
प्रसृष्टेषु prasṛṣṭeṣu