| Singular | Dual | Plural |
Nominative |
प्रसृष्टः
prasṛṣṭaḥ
|
प्रसृष्टौ
prasṛṣṭau
|
प्रसृष्टाः
prasṛṣṭāḥ
|
Vocative |
प्रसृष्ट
prasṛṣṭa
|
प्रसृष्टौ
prasṛṣṭau
|
प्रसृष्टाः
prasṛṣṭāḥ
|
Accusative |
प्रसृष्टम्
prasṛṣṭam
|
प्रसृष्टौ
prasṛṣṭau
|
प्रसृष्टान्
prasṛṣṭān
|
Instrumental |
प्रसृष्टेन
prasṛṣṭena
|
प्रसृष्टाभ्याम्
prasṛṣṭābhyām
|
प्रसृष्टैः
prasṛṣṭaiḥ
|
Dative |
प्रसृष्टाय
prasṛṣṭāya
|
प्रसृष्टाभ्याम्
prasṛṣṭābhyām
|
प्रसृष्टेभ्यः
prasṛṣṭebhyaḥ
|
Ablative |
प्रसृष्टात्
prasṛṣṭāt
|
प्रसृष्टाभ्याम्
prasṛṣṭābhyām
|
प्रसृष्टेभ्यः
prasṛṣṭebhyaḥ
|
Genitive |
प्रसृष्टस्य
prasṛṣṭasya
|
प्रसृष्टयोः
prasṛṣṭayoḥ
|
प्रसृष्टानाम्
prasṛṣṭānām
|
Locative |
प्रसृष्टे
prasṛṣṭe
|
प्रसृष्टयोः
prasṛṣṭayoḥ
|
प्रसृष्टेषु
prasṛṣṭeṣu
|