| Singular | Dual | Plural |
Nominative |
प्रसर्पः
prasarpaḥ
|
प्रसर्पौ
prasarpau
|
प्रसर्पाः
prasarpāḥ
|
Vocative |
प्रसर्प
prasarpa
|
प्रसर्पौ
prasarpau
|
प्रसर्पाः
prasarpāḥ
|
Accusative |
प्रसर्पम्
prasarpam
|
प्रसर्पौ
prasarpau
|
प्रसर्पान्
prasarpān
|
Instrumental |
प्रसर्पेण
prasarpeṇa
|
प्रसर्पाभ्याम्
prasarpābhyām
|
प्रसर्पैः
prasarpaiḥ
|
Dative |
प्रसर्पाय
prasarpāya
|
प्रसर्पाभ्याम्
prasarpābhyām
|
प्रसर्पेभ्यः
prasarpebhyaḥ
|
Ablative |
प्रसर्पात्
prasarpāt
|
प्रसर्पाभ्याम्
prasarpābhyām
|
प्रसर्पेभ्यः
prasarpebhyaḥ
|
Genitive |
प्रसर्पस्य
prasarpasya
|
प्रसर्पयोः
prasarpayoḥ
|
प्रसर्पाणाम्
prasarpāṇām
|
Locative |
प्रसर्पे
prasarpe
|
प्रसर्पयोः
prasarpayoḥ
|
प्रसर्पेषु
prasarpeṣu
|