Sanskrit tools

Sanskrit declension


Declension of प्रसर्प prasarpa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसर्पम् prasarpam
प्रसर्पे prasarpe
प्रसर्पाणि prasarpāṇi
Vocative प्रसर्प prasarpa
प्रसर्पे prasarpe
प्रसर्पाणि prasarpāṇi
Accusative प्रसर्पम् prasarpam
प्रसर्पे prasarpe
प्रसर्पाणि prasarpāṇi
Instrumental प्रसर्पेण prasarpeṇa
प्रसर्पाभ्याम् prasarpābhyām
प्रसर्पैः prasarpaiḥ
Dative प्रसर्पाय prasarpāya
प्रसर्पाभ्याम् prasarpābhyām
प्रसर्पेभ्यः prasarpebhyaḥ
Ablative प्रसर्पात् prasarpāt
प्रसर्पाभ्याम् prasarpābhyām
प्रसर्पेभ्यः prasarpebhyaḥ
Genitive प्रसर्पस्य prasarpasya
प्रसर्पयोः prasarpayoḥ
प्रसर्पाणाम् prasarpāṇām
Locative प्रसर्पे prasarpe
प्रसर्पयोः prasarpayoḥ
प्रसर्पेषु prasarpeṣu