| Singular | Dual | Plural |
Nominative |
प्रसर्पिता
prasarpitā
|
प्रसर्पिते
prasarpite
|
प्रसर्पिताः
prasarpitāḥ
|
Vocative |
प्रसर्पिते
prasarpite
|
प्रसर्पिते
prasarpite
|
प्रसर्पिताः
prasarpitāḥ
|
Accusative |
प्रसर्पिताम्
prasarpitām
|
प्रसर्पिते
prasarpite
|
प्रसर्पिताः
prasarpitāḥ
|
Instrumental |
प्रसर्पितया
prasarpitayā
|
प्रसर्पिताभ्याम्
prasarpitābhyām
|
प्रसर्पिताभिः
prasarpitābhiḥ
|
Dative |
प्रसर्पितायै
prasarpitāyai
|
प्रसर्पिताभ्याम्
prasarpitābhyām
|
प्रसर्पिताभ्यः
prasarpitābhyaḥ
|
Ablative |
प्रसर्पितायाः
prasarpitāyāḥ
|
प्रसर्पिताभ्याम्
prasarpitābhyām
|
प्रसर्पिताभ्यः
prasarpitābhyaḥ
|
Genitive |
प्रसर्पितायाः
prasarpitāyāḥ
|
प्रसर्पितयोः
prasarpitayoḥ
|
प्रसर्पितानाम्
prasarpitānām
|
Locative |
प्रसर्पितायाम्
prasarpitāyām
|
प्रसर्पितयोः
prasarpitayoḥ
|
प्रसर्पितासु
prasarpitāsu
|