Sanskrit tools

Sanskrit declension


Declension of प्रसर्पिता prasarpitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसर्पिता prasarpitā
प्रसर्पिते prasarpite
प्रसर्पिताः prasarpitāḥ
Vocative प्रसर्पिते prasarpite
प्रसर्पिते prasarpite
प्रसर्पिताः prasarpitāḥ
Accusative प्रसर्पिताम् prasarpitām
प्रसर्पिते prasarpite
प्रसर्पिताः prasarpitāḥ
Instrumental प्रसर्पितया prasarpitayā
प्रसर्पिताभ्याम् prasarpitābhyām
प्रसर्पिताभिः prasarpitābhiḥ
Dative प्रसर्पितायै prasarpitāyai
प्रसर्पिताभ्याम् prasarpitābhyām
प्रसर्पिताभ्यः prasarpitābhyaḥ
Ablative प्रसर्पितायाः prasarpitāyāḥ
प्रसर्पिताभ्याम् prasarpitābhyām
प्रसर्पिताभ्यः prasarpitābhyaḥ
Genitive प्रसर्पितायाः prasarpitāyāḥ
प्रसर्पितयोः prasarpitayoḥ
प्रसर्पितानाम् prasarpitānām
Locative प्रसर्पितायाम् prasarpitāyām
प्रसर्पितयोः prasarpitayoḥ
प्रसर्पितासु prasarpitāsu