| Singular | Dual | Plural |
Nominative |
प्रसर्पितम्
prasarpitam
|
प्रसर्पिते
prasarpite
|
प्रसर्पितानि
prasarpitāni
|
Vocative |
प्रसर्पित
prasarpita
|
प्रसर्पिते
prasarpite
|
प्रसर्पितानि
prasarpitāni
|
Accusative |
प्रसर्पितम्
prasarpitam
|
प्रसर्पिते
prasarpite
|
प्रसर्पितानि
prasarpitāni
|
Instrumental |
प्रसर्पितेन
prasarpitena
|
प्रसर्पिताभ्याम्
prasarpitābhyām
|
प्रसर्पितैः
prasarpitaiḥ
|
Dative |
प्रसर्पिताय
prasarpitāya
|
प्रसर्पिताभ्याम्
prasarpitābhyām
|
प्रसर्पितेभ्यः
prasarpitebhyaḥ
|
Ablative |
प्रसर्पितात्
prasarpitāt
|
प्रसर्पिताभ्याम्
prasarpitābhyām
|
प्रसर्पितेभ्यः
prasarpitebhyaḥ
|
Genitive |
प्रसर्पितस्य
prasarpitasya
|
प्रसर्पितयोः
prasarpitayoḥ
|
प्रसर्पितानाम्
prasarpitānām
|
Locative |
प्रसर्पिते
prasarpite
|
प्रसर्पितयोः
prasarpitayoḥ
|
प्रसर्पितेषु
prasarpiteṣu
|