| Singular | Dual | Plural |
Nominative |
प्रसर्पी
prasarpī
|
प्रसर्पिणौ
prasarpiṇau
|
प्रसर्पिणः
prasarpiṇaḥ
|
Vocative |
प्रसर्पिन्
prasarpin
|
प्रसर्पिणौ
prasarpiṇau
|
प्रसर्पिणः
prasarpiṇaḥ
|
Accusative |
प्रसर्पिणम्
prasarpiṇam
|
प्रसर्पिणौ
prasarpiṇau
|
प्रसर्पिणः
prasarpiṇaḥ
|
Instrumental |
प्रसर्पिणा
prasarpiṇā
|
प्रसर्पिभ्याम्
prasarpibhyām
|
प्रसर्पिभिः
prasarpibhiḥ
|
Dative |
प्रसर्पिणे
prasarpiṇe
|
प्रसर्पिभ्याम्
prasarpibhyām
|
प्रसर्पिभ्यः
prasarpibhyaḥ
|
Ablative |
प्रसर्पिणः
prasarpiṇaḥ
|
प्रसर्पिभ्याम्
prasarpibhyām
|
प्रसर्पिभ्यः
prasarpibhyaḥ
|
Genitive |
प्रसर्पिणः
prasarpiṇaḥ
|
प्रसर्पिणोः
prasarpiṇoḥ
|
प्रसर्पिणम्
prasarpiṇam
|
Locative |
प्रसर्पिणि
prasarpiṇi
|
प्रसर्पिणोः
prasarpiṇoḥ
|
प्रसर्पिषु
prasarpiṣu
|