| Singular | Dual | Plural |
Nominative |
प्रसृप्तम्
prasṛptam
|
प्रसृप्ते
prasṛpte
|
प्रसृप्तानि
prasṛptāni
|
Vocative |
प्रसृप्त
prasṛpta
|
प्रसृप्ते
prasṛpte
|
प्रसृप्तानि
prasṛptāni
|
Accusative |
प्रसृप्तम्
prasṛptam
|
प्रसृप्ते
prasṛpte
|
प्रसृप्तानि
prasṛptāni
|
Instrumental |
प्रसृप्तेन
prasṛptena
|
प्रसृप्ताभ्याम्
prasṛptābhyām
|
प्रसृप्तैः
prasṛptaiḥ
|
Dative |
प्रसृप्ताय
prasṛptāya
|
प्रसृप्ताभ्याम्
prasṛptābhyām
|
प्रसृप्तेभ्यः
prasṛptebhyaḥ
|
Ablative |
प्रसृप्तात्
prasṛptāt
|
प्रसृप्ताभ्याम्
prasṛptābhyām
|
प्रसृप्तेभ्यः
prasṛptebhyaḥ
|
Genitive |
प्रसृप्तस्य
prasṛptasya
|
प्रसृप्तयोः
prasṛptayoḥ
|
प्रसृप्तानाम्
prasṛptānām
|
Locative |
प्रसृप्ते
prasṛpte
|
प्रसृप्तयोः
prasṛptayoḥ
|
प्रसृप्तेषु
prasṛpteṣu
|