Sanskrit tools

Sanskrit declension


Declension of प्रसृप्त prasṛpta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसृप्तम् prasṛptam
प्रसृप्ते prasṛpte
प्रसृप्तानि prasṛptāni
Vocative प्रसृप्त prasṛpta
प्रसृप्ते prasṛpte
प्रसृप्तानि prasṛptāni
Accusative प्रसृप्तम् prasṛptam
प्रसृप्ते prasṛpte
प्रसृप्तानि prasṛptāni
Instrumental प्रसृप्तेन prasṛptena
प्रसृप्ताभ्याम् prasṛptābhyām
प्रसृप्तैः prasṛptaiḥ
Dative प्रसृप्ताय prasṛptāya
प्रसृप्ताभ्याम् prasṛptābhyām
प्रसृप्तेभ्यः prasṛptebhyaḥ
Ablative प्रसृप्तात् prasṛptāt
प्रसृप्ताभ्याम् prasṛptābhyām
प्रसृप्तेभ्यः prasṛptebhyaḥ
Genitive प्रसृप्तस्य prasṛptasya
प्रसृप्तयोः prasṛptayoḥ
प्रसृप्तानाम् prasṛptānām
Locative प्रसृप्ते prasṛpte
प्रसृप्तयोः prasṛptayoḥ
प्रसृप्तेषु prasṛpteṣu