| Singular | Dual | Plural |
Nominative |
प्रस्रिप्ता
prasriptā
|
प्रस्रिप्ते
prasripte
|
प्रस्रिप्ताः
prasriptāḥ
|
Vocative |
प्रस्रिप्ते
prasripte
|
प्रस्रिप्ते
prasripte
|
प्रस्रिप्ताः
prasriptāḥ
|
Accusative |
प्रस्रिप्ताम्
prasriptām
|
प्रस्रिप्ते
prasripte
|
प्रस्रिप्ताः
prasriptāḥ
|
Instrumental |
प्रस्रिप्तया
prasriptayā
|
प्रस्रिप्ताभ्याम्
prasriptābhyām
|
प्रस्रिप्ताभिः
prasriptābhiḥ
|
Dative |
प्रस्रिप्तायै
prasriptāyai
|
प्रस्रिप्ताभ्याम्
prasriptābhyām
|
प्रस्रिप्ताभ्यः
prasriptābhyaḥ
|
Ablative |
प्रस्रिप्तायाः
prasriptāyāḥ
|
प्रस्रिप्ताभ्याम्
prasriptābhyām
|
प्रस्रिप्ताभ्यः
prasriptābhyaḥ
|
Genitive |
प्रस्रिप्तायाः
prasriptāyāḥ
|
प्रस्रिप्तयोः
prasriptayoḥ
|
प्रस्रिप्तानाम्
prasriptānām
|
Locative |
प्रस्रिप्तायाम्
prasriptāyām
|
प्रस्रिप्तयोः
prasriptayoḥ
|
प्रस्रिप्तासु
prasriptāsu
|