Sanskrit tools

Sanskrit declension


Declension of प्रस्रिप्ता prasriptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रस्रिप्ता prasriptā
प्रस्रिप्ते prasripte
प्रस्रिप्ताः prasriptāḥ
Vocative प्रस्रिप्ते prasripte
प्रस्रिप्ते prasripte
प्रस्रिप्ताः prasriptāḥ
Accusative प्रस्रिप्ताम् prasriptām
प्रस्रिप्ते prasripte
प्रस्रिप्ताः prasriptāḥ
Instrumental प्रस्रिप्तया prasriptayā
प्रस्रिप्ताभ्याम् prasriptābhyām
प्रस्रिप्ताभिः prasriptābhiḥ
Dative प्रस्रिप्तायै prasriptāyai
प्रस्रिप्ताभ्याम् prasriptābhyām
प्रस्रिप्ताभ्यः prasriptābhyaḥ
Ablative प्रस्रिप्तायाः prasriptāyāḥ
प्रस्रिप्ताभ्याम् prasriptābhyām
प्रस्रिप्ताभ्यः prasriptābhyaḥ
Genitive प्रस्रिप्तायाः prasriptāyāḥ
प्रस्रिप्तयोः prasriptayoḥ
प्रस्रिप्तानाम् prasriptānām
Locative प्रस्रिप्तायाम् prasriptāyām
प्रस्रिप्तयोः prasriptayoḥ
प्रस्रिप्तासु prasriptāsu