Singular | Dual | Plural | |
Nominative |
प्रसेना
prasenā |
प्रसेने
prasene |
प्रसेनाः
prasenāḥ |
Vocative |
प्रसेने
prasene |
प्रसेने
prasene |
प्रसेनाः
prasenāḥ |
Accusative |
प्रसेनाम्
prasenām |
प्रसेने
prasene |
प्रसेनाः
prasenāḥ |
Instrumental |
प्रसेनया
prasenayā |
प्रसेनाभ्याम्
prasenābhyām |
प्रसेनाभिः
prasenābhiḥ |
Dative |
प्रसेनायै
prasenāyai |
प्रसेनाभ्याम्
prasenābhyām |
प्रसेनाभ्यः
prasenābhyaḥ |
Ablative |
प्रसेनायाः
prasenāyāḥ |
प्रसेनाभ्याम्
prasenābhyām |
प्रसेनाभ्यः
prasenābhyaḥ |
Genitive |
प्रसेनायाः
prasenāyāḥ |
प्रसेनयोः
prasenayoḥ |
प्रसेनानाम्
prasenānām |
Locative |
प्रसेनायाम्
prasenāyām |
प्रसेनयोः
prasenayoḥ |
प्रसेनासु
prasenāsu |