Singular | Dual | Plural | |
Nominative |
प्रसेवः
prasevaḥ |
प्रसेवौ
prasevau |
प्रसेवाः
prasevāḥ |
Vocative |
प्रसेव
praseva |
प्रसेवौ
prasevau |
प्रसेवाः
prasevāḥ |
Accusative |
प्रसेवम्
prasevam |
प्रसेवौ
prasevau |
प्रसेवान्
prasevān |
Instrumental |
प्रसेवेन
prasevena |
प्रसेवाभ्याम्
prasevābhyām |
प्रसेवैः
prasevaiḥ |
Dative |
प्रसेवाय
prasevāya |
प्रसेवाभ्याम्
prasevābhyām |
प्रसेवेभ्यः
prasevebhyaḥ |
Ablative |
प्रसेवात्
prasevāt |
प्रसेवाभ्याम्
prasevābhyām |
प्रसेवेभ्यः
prasevebhyaḥ |
Genitive |
प्रसेवस्य
prasevasya |
प्रसेवयोः
prasevayoḥ |
प्रसेवानाम्
prasevānām |
Locative |
प्रसेवे
praseve |
प्रसेवयोः
prasevayoḥ |
प्रसेवेषु
praseveṣu |