| Singular | Dual | Plural |
Nominative |
अग्निवर्धकः
agnivardhakaḥ
|
अग्निवर्धकौ
agnivardhakau
|
अग्निवर्धकाः
agnivardhakāḥ
|
Vocative |
अग्निवर्धक
agnivardhaka
|
अग्निवर्धकौ
agnivardhakau
|
अग्निवर्धकाः
agnivardhakāḥ
|
Accusative |
अग्निवर्धकम्
agnivardhakam
|
अग्निवर्धकौ
agnivardhakau
|
अग्निवर्धकान्
agnivardhakān
|
Instrumental |
अग्निवर्धकेन
agnivardhakena
|
अग्निवर्धकाभ्याम्
agnivardhakābhyām
|
अग्निवर्धकैः
agnivardhakaiḥ
|
Dative |
अग्निवर्धकाय
agnivardhakāya
|
अग्निवर्धकाभ्याम्
agnivardhakābhyām
|
अग्निवर्धकेभ्यः
agnivardhakebhyaḥ
|
Ablative |
अग्निवर्धकात्
agnivardhakāt
|
अग्निवर्धकाभ्याम्
agnivardhakābhyām
|
अग्निवर्धकेभ्यः
agnivardhakebhyaḥ
|
Genitive |
अग्निवर्धकस्य
agnivardhakasya
|
अग्निवर्धकयोः
agnivardhakayoḥ
|
अग्निवर्धकानाम्
agnivardhakānām
|
Locative |
अग्निवर्धके
agnivardhake
|
अग्निवर्धकयोः
agnivardhakayoḥ
|
अग्निवर्धकेषु
agnivardhakeṣu
|