| Singular | Dual | Plural |
Nominative |
अप्रवीणः
apravīṇaḥ
|
अप्रवीणौ
apravīṇau
|
अप्रवीणाः
apravīṇāḥ
|
Vocative |
अप्रवीण
apravīṇa
|
अप्रवीणौ
apravīṇau
|
अप्रवीणाः
apravīṇāḥ
|
Accusative |
अप्रवीणम्
apravīṇam
|
अप्रवीणौ
apravīṇau
|
अप्रवीणान्
apravīṇān
|
Instrumental |
अप्रवीणेन
apravīṇena
|
अप्रवीणाभ्याम्
apravīṇābhyām
|
अप्रवीणैः
apravīṇaiḥ
|
Dative |
अप्रवीणाय
apravīṇāya
|
अप्रवीणाभ्याम्
apravīṇābhyām
|
अप्रवीणेभ्यः
apravīṇebhyaḥ
|
Ablative |
अप्रवीणात्
apravīṇāt
|
अप्रवीणाभ्याम्
apravīṇābhyām
|
अप्रवीणेभ्यः
apravīṇebhyaḥ
|
Genitive |
अप्रवीणस्य
apravīṇasya
|
अप्रवीणयोः
apravīṇayoḥ
|
अप्रवीणानाम्
apravīṇānām
|
Locative |
अप्रवीणे
apravīṇe
|
अप्रवीणयोः
apravīṇayoḥ
|
अप्रवीणेषु
apravīṇeṣu
|