Sanskrit tools

Sanskrit declension


Declension of अप्रवृद्धा apravṛddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रवृद्धा apravṛddhā
अप्रवृद्धे apravṛddhe
अप्रवृद्धाः apravṛddhāḥ
Vocative अप्रवृद्धे apravṛddhe
अप्रवृद्धे apravṛddhe
अप्रवृद्धाः apravṛddhāḥ
Accusative अप्रवृद्धाम् apravṛddhām
अप्रवृद्धे apravṛddhe
अप्रवृद्धाः apravṛddhāḥ
Instrumental अप्रवृद्धया apravṛddhayā
अप्रवृद्धाभ्याम् apravṛddhābhyām
अप्रवृद्धाभिः apravṛddhābhiḥ
Dative अप्रवृद्धायै apravṛddhāyai
अप्रवृद्धाभ्याम् apravṛddhābhyām
अप्रवृद्धाभ्यः apravṛddhābhyaḥ
Ablative अप्रवृद्धायाः apravṛddhāyāḥ
अप्रवृद्धाभ्याम् apravṛddhābhyām
अप्रवृद्धाभ्यः apravṛddhābhyaḥ
Genitive अप्रवृद्धायाः apravṛddhāyāḥ
अप्रवृद्धयोः apravṛddhayoḥ
अप्रवृद्धानाम् apravṛddhānām
Locative अप्रवृद्धायाम् apravṛddhāyām
अप्रवृद्धयोः apravṛddhayoḥ
अप्रवृद्धासु apravṛddhāsu