| Singular | Dual | Plural |
Nominative |
अप्रवृद्धा
apravṛddhā
|
अप्रवृद्धे
apravṛddhe
|
अप्रवृद्धाः
apravṛddhāḥ
|
Vocative |
अप्रवृद्धे
apravṛddhe
|
अप्रवृद्धे
apravṛddhe
|
अप्रवृद्धाः
apravṛddhāḥ
|
Accusative |
अप्रवृद्धाम्
apravṛddhām
|
अप्रवृद्धे
apravṛddhe
|
अप्रवृद्धाः
apravṛddhāḥ
|
Instrumental |
अप्रवृद्धया
apravṛddhayā
|
अप्रवृद्धाभ्याम्
apravṛddhābhyām
|
अप्रवृद्धाभिः
apravṛddhābhiḥ
|
Dative |
अप्रवृद्धायै
apravṛddhāyai
|
अप्रवृद्धाभ्याम्
apravṛddhābhyām
|
अप्रवृद्धाभ्यः
apravṛddhābhyaḥ
|
Ablative |
अप्रवृद्धायाः
apravṛddhāyāḥ
|
अप्रवृद्धाभ्याम्
apravṛddhābhyām
|
अप्रवृद्धाभ्यः
apravṛddhābhyaḥ
|
Genitive |
अप्रवृद्धायाः
apravṛddhāyāḥ
|
अप्रवृद्धयोः
apravṛddhayoḥ
|
अप्रवृद्धानाम्
apravṛddhānām
|
Locative |
अप्रवृद्धायाम्
apravṛddhāyām
|
अप्रवृद्धयोः
apravṛddhayoḥ
|
अप्रवृद्धासु
apravṛddhāsu
|