| Singular | Dual | Plural |
Nominative |
अप्रवेदः
apravedaḥ
|
अप्रवेदौ
apravedau
|
अप्रवेदाः
apravedāḥ
|
Vocative |
अप्रवेद
apraveda
|
अप्रवेदौ
apravedau
|
अप्रवेदाः
apravedāḥ
|
Accusative |
अप्रवेदम्
apravedam
|
अप्रवेदौ
apravedau
|
अप्रवेदान्
apravedān
|
Instrumental |
अप्रवेदेन
apravedena
|
अप्रवेदाभ्याम्
apravedābhyām
|
अप्रवेदैः
apravedaiḥ
|
Dative |
अप्रवेदाय
apravedāya
|
अप्रवेदाभ्याम्
apravedābhyām
|
अप्रवेदेभ्यः
apravedebhyaḥ
|
Ablative |
अप्रवेदात्
apravedāt
|
अप्रवेदाभ्याम्
apravedābhyām
|
अप्रवेदेभ्यः
apravedebhyaḥ
|
Genitive |
अप्रवेदस्य
apravedasya
|
अप्रवेदयोः
apravedayoḥ
|
अप्रवेदानाम्
apravedānām
|
Locative |
अप्रवेदे
apravede
|
अप्रवेदयोः
apravedayoḥ
|
अप्रवेदेषु
apravedeṣu
|