Sanskrit tools

Sanskrit declension


Declension of अप्रवेद apraveda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रवेदः apravedaḥ
अप्रवेदौ apravedau
अप्रवेदाः apravedāḥ
Vocative अप्रवेद apraveda
अप्रवेदौ apravedau
अप्रवेदाः apravedāḥ
Accusative अप्रवेदम् apravedam
अप्रवेदौ apravedau
अप्रवेदान् apravedān
Instrumental अप्रवेदेन apravedena
अप्रवेदाभ्याम् apravedābhyām
अप्रवेदैः apravedaiḥ
Dative अप्रवेदाय apravedāya
अप्रवेदाभ्याम् apravedābhyām
अप्रवेदेभ्यः apravedebhyaḥ
Ablative अप्रवेदात् apravedāt
अप्रवेदाभ्याम् apravedābhyām
अप्रवेदेभ्यः apravedebhyaḥ
Genitive अप्रवेदस्य apravedasya
अप्रवेदयोः apravedayoḥ
अप्रवेदानाम् apravedānām
Locative अप्रवेदे apravede
अप्रवेदयोः apravedayoḥ
अप्रवेदेषु apravedeṣu