Sanskrit tools

Sanskrit declension


Declension of अप्रवेदा apravedā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रवेदा apravedā
अप्रवेदे apravede
अप्रवेदाः apravedāḥ
Vocative अप्रवेदे apravede
अप्रवेदे apravede
अप्रवेदाः apravedāḥ
Accusative अप्रवेदाम् apravedām
अप्रवेदे apravede
अप्रवेदाः apravedāḥ
Instrumental अप्रवेदया apravedayā
अप्रवेदाभ्याम् apravedābhyām
अप्रवेदाभिः apravedābhiḥ
Dative अप्रवेदायै apravedāyai
अप्रवेदाभ्याम् apravedābhyām
अप्रवेदाभ्यः apravedābhyaḥ
Ablative अप्रवेदायाः apravedāyāḥ
अप्रवेदाभ्याम् apravedābhyām
अप्रवेदाभ्यः apravedābhyaḥ
Genitive अप्रवेदायाः apravedāyāḥ
अप्रवेदयोः apravedayoḥ
अप्रवेदानाम् apravedānām
Locative अप्रवेदायाम् apravedāyām
अप्रवेदयोः apravedayoḥ
अप्रवेदासु apravedāsu