| Singular | Dual | Plural |
Nominative |
अप्रवेदा
apravedā
|
अप्रवेदे
apravede
|
अप्रवेदाः
apravedāḥ
|
Vocative |
अप्रवेदे
apravede
|
अप्रवेदे
apravede
|
अप्रवेदाः
apravedāḥ
|
Accusative |
अप्रवेदाम्
apravedām
|
अप्रवेदे
apravede
|
अप्रवेदाः
apravedāḥ
|
Instrumental |
अप्रवेदया
apravedayā
|
अप्रवेदाभ्याम्
apravedābhyām
|
अप्रवेदाभिः
apravedābhiḥ
|
Dative |
अप्रवेदायै
apravedāyai
|
अप्रवेदाभ्याम्
apravedābhyām
|
अप्रवेदाभ्यः
apravedābhyaḥ
|
Ablative |
अप्रवेदायाः
apravedāyāḥ
|
अप्रवेदाभ्याम्
apravedābhyām
|
अप्रवेदाभ्यः
apravedābhyaḥ
|
Genitive |
अप्रवेदायाः
apravedāyāḥ
|
अप्रवेदयोः
apravedayoḥ
|
अप्रवेदानाम्
apravedānām
|
Locative |
अप्रवेदायाम्
apravedāyām
|
अप्रवेदयोः
apravedayoḥ
|
अप्रवेदासु
apravedāsu
|