| Singular | Dual | Plural |
Nominative |
अप्रशस्तः
apraśastaḥ
|
अप्रशस्तौ
apraśastau
|
अप्रशस्ताः
apraśastāḥ
|
Vocative |
अप्रशस्त
apraśasta
|
अप्रशस्तौ
apraśastau
|
अप्रशस्ताः
apraśastāḥ
|
Accusative |
अप्रशस्तम्
apraśastam
|
अप्रशस्तौ
apraśastau
|
अप्रशस्तान्
apraśastān
|
Instrumental |
अप्रशस्तेन
apraśastena
|
अप्रशस्ताभ्याम्
apraśastābhyām
|
अप्रशस्तैः
apraśastaiḥ
|
Dative |
अप्रशस्ताय
apraśastāya
|
अप्रशस्ताभ्याम्
apraśastābhyām
|
अप्रशस्तेभ्यः
apraśastebhyaḥ
|
Ablative |
अप्रशस्तात्
apraśastāt
|
अप्रशस्ताभ्याम्
apraśastābhyām
|
अप्रशस्तेभ्यः
apraśastebhyaḥ
|
Genitive |
अप्रशस्तस्य
apraśastasya
|
अप्रशस्तयोः
apraśastayoḥ
|
अप्रशस्तानाम्
apraśastānām
|
Locative |
अप्रशस्ते
apraśaste
|
अप्रशस्तयोः
apraśastayoḥ
|
अप्रशस्तेषु
apraśasteṣu
|