Sanskrit tools

Sanskrit declension


Declension of अप्रशस्त apraśasta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रशस्तम् apraśastam
अप्रशस्ते apraśaste
अप्रशस्तानि apraśastāni
Vocative अप्रशस्त apraśasta
अप्रशस्ते apraśaste
अप्रशस्तानि apraśastāni
Accusative अप्रशस्तम् apraśastam
अप्रशस्ते apraśaste
अप्रशस्तानि apraśastāni
Instrumental अप्रशस्तेन apraśastena
अप्रशस्ताभ्याम् apraśastābhyām
अप्रशस्तैः apraśastaiḥ
Dative अप्रशस्ताय apraśastāya
अप्रशस्ताभ्याम् apraśastābhyām
अप्रशस्तेभ्यः apraśastebhyaḥ
Ablative अप्रशस्तात् apraśastāt
अप्रशस्ताभ्याम् apraśastābhyām
अप्रशस्तेभ्यः apraśastebhyaḥ
Genitive अप्रशस्तस्य apraśastasya
अप्रशस्तयोः apraśastayoḥ
अप्रशस्तानाम् apraśastānām
Locative अप्रशस्ते apraśaste
अप्रशस्तयोः apraśastayoḥ
अप्रशस्तेषु apraśasteṣu