| Singular | Dual | Plural |
Nominative |
अप्रशस्यः
apraśasyaḥ
|
अप्रशस्यौ
apraśasyau
|
अप्रशस्याः
apraśasyāḥ
|
Vocative |
अप्रशस्य
apraśasya
|
अप्रशस्यौ
apraśasyau
|
अप्रशस्याः
apraśasyāḥ
|
Accusative |
अप्रशस्यम्
apraśasyam
|
अप्रशस्यौ
apraśasyau
|
अप्रशस्यान्
apraśasyān
|
Instrumental |
अप्रशस्येन
apraśasyena
|
अप्रशस्याभ्याम्
apraśasyābhyām
|
अप्रशस्यैः
apraśasyaiḥ
|
Dative |
अप्रशस्याय
apraśasyāya
|
अप्रशस्याभ्याम्
apraśasyābhyām
|
अप्रशस्येभ्यः
apraśasyebhyaḥ
|
Ablative |
अप्रशस्यात्
apraśasyāt
|
अप्रशस्याभ्याम्
apraśasyābhyām
|
अप्रशस्येभ्यः
apraśasyebhyaḥ
|
Genitive |
अप्रशस्यस्य
apraśasyasya
|
अप्रशस्ययोः
apraśasyayoḥ
|
अप्रशस्यानाम्
apraśasyānām
|
Locative |
अप्रशस्ये
apraśasye
|
अप्रशस्ययोः
apraśasyayoḥ
|
अप्रशस्येषु
apraśasyeṣu
|