| Singular | Dual | Plural |
Nominative |
अप्रशस्या
apraśasyā
|
अप्रशस्ये
apraśasye
|
अप्रशस्याः
apraśasyāḥ
|
Vocative |
अप्रशस्ये
apraśasye
|
अप्रशस्ये
apraśasye
|
अप्रशस्याः
apraśasyāḥ
|
Accusative |
अप्रशस्याम्
apraśasyām
|
अप्रशस्ये
apraśasye
|
अप्रशस्याः
apraśasyāḥ
|
Instrumental |
अप्रशस्यया
apraśasyayā
|
अप्रशस्याभ्याम्
apraśasyābhyām
|
अप्रशस्याभिः
apraśasyābhiḥ
|
Dative |
अप्रशस्यायै
apraśasyāyai
|
अप्रशस्याभ्याम्
apraśasyābhyām
|
अप्रशस्याभ्यः
apraśasyābhyaḥ
|
Ablative |
अप्रशस्यायाः
apraśasyāyāḥ
|
अप्रशस्याभ्याम्
apraśasyābhyām
|
अप्रशस्याभ्यः
apraśasyābhyaḥ
|
Genitive |
अप्रशस्यायाः
apraśasyāyāḥ
|
अप्रशस्ययोः
apraśasyayoḥ
|
अप्रशस्यानाम्
apraśasyānām
|
Locative |
अप्रशस्यायाम्
apraśasyāyām
|
अप्रशस्ययोः
apraśasyayoḥ
|
अप्रशस्यासु
apraśasyāsu
|