Sanskrit tools

Sanskrit declension


Declension of अप्रशस्या apraśasyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रशस्या apraśasyā
अप्रशस्ये apraśasye
अप्रशस्याः apraśasyāḥ
Vocative अप्रशस्ये apraśasye
अप्रशस्ये apraśasye
अप्रशस्याः apraśasyāḥ
Accusative अप्रशस्याम् apraśasyām
अप्रशस्ये apraśasye
अप्रशस्याः apraśasyāḥ
Instrumental अप्रशस्यया apraśasyayā
अप्रशस्याभ्याम् apraśasyābhyām
अप्रशस्याभिः apraśasyābhiḥ
Dative अप्रशस्यायै apraśasyāyai
अप्रशस्याभ्याम् apraśasyābhyām
अप्रशस्याभ्यः apraśasyābhyaḥ
Ablative अप्रशस्यायाः apraśasyāyāḥ
अप्रशस्याभ्याम् apraśasyābhyām
अप्रशस्याभ्यः apraśasyābhyaḥ
Genitive अप्रशस्यायाः apraśasyāyāḥ
अप्रशस्ययोः apraśasyayoḥ
अप्रशस्यानाम् apraśasyānām
Locative अप्रशस्यायाम् apraśasyāyām
अप्रशस्ययोः apraśasyayoḥ
अप्रशस्यासु apraśasyāsu