Sanskrit tools

Sanskrit declension


Declension of अप्रशस्य apraśasya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रशस्यम् apraśasyam
अप्रशस्ये apraśasye
अप्रशस्यानि apraśasyāni
Vocative अप्रशस्य apraśasya
अप्रशस्ये apraśasye
अप्रशस्यानि apraśasyāni
Accusative अप्रशस्यम् apraśasyam
अप्रशस्ये apraśasye
अप्रशस्यानि apraśasyāni
Instrumental अप्रशस्येन apraśasyena
अप्रशस्याभ्याम् apraśasyābhyām
अप्रशस्यैः apraśasyaiḥ
Dative अप्रशस्याय apraśasyāya
अप्रशस्याभ्याम् apraśasyābhyām
अप्रशस्येभ्यः apraśasyebhyaḥ
Ablative अप्रशस्यात् apraśasyāt
अप्रशस्याभ्याम् apraśasyābhyām
अप्रशस्येभ्यः apraśasyebhyaḥ
Genitive अप्रशस्यस्य apraśasyasya
अप्रशस्ययोः apraśasyayoḥ
अप्रशस्यानाम् apraśasyānām
Locative अप्रशस्ये apraśasye
अप्रशस्ययोः apraśasyayoḥ
अप्रशस्येषु apraśasyeṣu