Sanskrit tools

Sanskrit declension


Declension of अप्रसक्त aprasakta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रसक्तः aprasaktaḥ
अप्रसक्तौ aprasaktau
अप्रसक्ताः aprasaktāḥ
Vocative अप्रसक्त aprasakta
अप्रसक्तौ aprasaktau
अप्रसक्ताः aprasaktāḥ
Accusative अप्रसक्तम् aprasaktam
अप्रसक्तौ aprasaktau
अप्रसक्तान् aprasaktān
Instrumental अप्रसक्तेन aprasaktena
अप्रसक्ताभ्याम् aprasaktābhyām
अप्रसक्तैः aprasaktaiḥ
Dative अप्रसक्ताय aprasaktāya
अप्रसक्ताभ्याम् aprasaktābhyām
अप्रसक्तेभ्यः aprasaktebhyaḥ
Ablative अप्रसक्तात् aprasaktāt
अप्रसक्ताभ्याम् aprasaktābhyām
अप्रसक्तेभ्यः aprasaktebhyaḥ
Genitive अप्रसक्तस्य aprasaktasya
अप्रसक्तयोः aprasaktayoḥ
अप्रसक्तानाम् aprasaktānām
Locative अप्रसक्ते aprasakte
अप्रसक्तयोः aprasaktayoḥ
अप्रसक्तेषु aprasakteṣu