| Singular | Dual | Plural |
Nominative |
अप्रसक्तम्
aprasaktam
|
अप्रसक्ते
aprasakte
|
अप्रसक्तानि
aprasaktāni
|
Vocative |
अप्रसक्त
aprasakta
|
अप्रसक्ते
aprasakte
|
अप्रसक्तानि
aprasaktāni
|
Accusative |
अप्रसक्तम्
aprasaktam
|
अप्रसक्ते
aprasakte
|
अप्रसक्तानि
aprasaktāni
|
Instrumental |
अप्रसक्तेन
aprasaktena
|
अप्रसक्ताभ्याम्
aprasaktābhyām
|
अप्रसक्तैः
aprasaktaiḥ
|
Dative |
अप्रसक्ताय
aprasaktāya
|
अप्रसक्ताभ्याम्
aprasaktābhyām
|
अप्रसक्तेभ्यः
aprasaktebhyaḥ
|
Ablative |
अप्रसक्तात्
aprasaktāt
|
अप्रसक्ताभ्याम्
aprasaktābhyām
|
अप्रसक्तेभ्यः
aprasaktebhyaḥ
|
Genitive |
अप्रसक्तस्य
aprasaktasya
|
अप्रसक्तयोः
aprasaktayoḥ
|
अप्रसक्तानाम्
aprasaktānām
|
Locative |
अप्रसक्ते
aprasakte
|
अप्रसक्तयोः
aprasaktayoḥ
|
अप्रसक्तेषु
aprasakteṣu
|