Singular | Dual | Plural | |
Nominative |
अप्रसक्तिः
aprasaktiḥ |
अप्रसक्ती
aprasaktī |
अप्रसक्तयः
aprasaktayaḥ |
Vocative |
अप्रसक्ते
aprasakte |
अप्रसक्ती
aprasaktī |
अप्रसक्तयः
aprasaktayaḥ |
Accusative |
अप्रसक्तिम्
aprasaktim |
अप्रसक्ती
aprasaktī |
अप्रसक्तीः
aprasaktīḥ |
Instrumental |
अप्रसक्त्या
aprasaktyā |
अप्रसक्तिभ्याम्
aprasaktibhyām |
अप्रसक्तिभिः
aprasaktibhiḥ |
Dative |
अप्रसक्तये
aprasaktaye अप्रसक्त्यै aprasaktyai |
अप्रसक्तिभ्याम्
aprasaktibhyām |
अप्रसक्तिभ्यः
aprasaktibhyaḥ |
Ablative |
अप्रसक्तेः
aprasakteḥ अप्रसक्त्याः aprasaktyāḥ |
अप्रसक्तिभ्याम्
aprasaktibhyām |
अप्रसक्तिभ्यः
aprasaktibhyaḥ |
Genitive |
अप्रसक्तेः
aprasakteḥ अप्रसक्त्याः aprasaktyāḥ |
अप्रसक्त्योः
aprasaktyoḥ |
अप्रसक्तीनाम्
aprasaktīnām |
Locative |
अप्रसक्तौ
aprasaktau अप्रसक्त्याम् aprasaktyām |
अप्रसक्त्योः
aprasaktyoḥ |
अप्रसक्तिषु
aprasaktiṣu |