Sanskrit tools

Sanskrit declension


Declension of अप्रसङ्ग aprasaṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रसङ्गः aprasaṅgaḥ
अप्रसङ्गौ aprasaṅgau
अप्रसङ्गाः aprasaṅgāḥ
Vocative अप्रसङ्ग aprasaṅga
अप्रसङ्गौ aprasaṅgau
अप्रसङ्गाः aprasaṅgāḥ
Accusative अप्रसङ्गम् aprasaṅgam
अप्रसङ्गौ aprasaṅgau
अप्रसङ्गान् aprasaṅgān
Instrumental अप्रसङ्गेन aprasaṅgena
अप्रसङ्गाभ्याम् aprasaṅgābhyām
अप्रसङ्गैः aprasaṅgaiḥ
Dative अप्रसङ्गाय aprasaṅgāya
अप्रसङ्गाभ्याम् aprasaṅgābhyām
अप्रसङ्गेभ्यः aprasaṅgebhyaḥ
Ablative अप्रसङ्गात् aprasaṅgāt
अप्रसङ्गाभ्याम् aprasaṅgābhyām
अप्रसङ्गेभ्यः aprasaṅgebhyaḥ
Genitive अप्रसङ्गस्य aprasaṅgasya
अप्रसङ्गयोः aprasaṅgayoḥ
अप्रसङ्गानाम् aprasaṅgānām
Locative अप्रसङ्गे aprasaṅge
अप्रसङ्गयोः aprasaṅgayoḥ
अप्रसङ्गेषु aprasaṅgeṣu