| Singular | Dual | Plural |
Nominative |
अप्रसङ्गः
aprasaṅgaḥ
|
अप्रसङ्गौ
aprasaṅgau
|
अप्रसङ्गाः
aprasaṅgāḥ
|
Vocative |
अप्रसङ्ग
aprasaṅga
|
अप्रसङ्गौ
aprasaṅgau
|
अप्रसङ्गाः
aprasaṅgāḥ
|
Accusative |
अप्रसङ्गम्
aprasaṅgam
|
अप्रसङ्गौ
aprasaṅgau
|
अप्रसङ्गान्
aprasaṅgān
|
Instrumental |
अप्रसङ्गेन
aprasaṅgena
|
अप्रसङ्गाभ्याम्
aprasaṅgābhyām
|
अप्रसङ्गैः
aprasaṅgaiḥ
|
Dative |
अप्रसङ्गाय
aprasaṅgāya
|
अप्रसङ्गाभ्याम्
aprasaṅgābhyām
|
अप्रसङ्गेभ्यः
aprasaṅgebhyaḥ
|
Ablative |
अप्रसङ्गात्
aprasaṅgāt
|
अप्रसङ्गाभ्याम्
aprasaṅgābhyām
|
अप्रसङ्गेभ्यः
aprasaṅgebhyaḥ
|
Genitive |
अप्रसङ्गस्य
aprasaṅgasya
|
अप्रसङ्गयोः
aprasaṅgayoḥ
|
अप्रसङ्गानाम्
aprasaṅgānām
|
Locative |
अप्रसङ्गे
aprasaṅge
|
अप्रसङ्गयोः
aprasaṅgayoḥ
|
अप्रसङ्गेषु
aprasaṅgeṣu
|