| Singular | Dual | Plural |
Nominative |
अप्रसन्ना
aprasannā
|
अप्रसन्ने
aprasanne
|
अप्रसन्नाः
aprasannāḥ
|
Vocative |
अप्रसन्ने
aprasanne
|
अप्रसन्ने
aprasanne
|
अप्रसन्नाः
aprasannāḥ
|
Accusative |
अप्रसन्नाम्
aprasannām
|
अप्रसन्ने
aprasanne
|
अप्रसन्नाः
aprasannāḥ
|
Instrumental |
अप्रसन्नया
aprasannayā
|
अप्रसन्नाभ्याम्
aprasannābhyām
|
अप्रसन्नाभिः
aprasannābhiḥ
|
Dative |
अप्रसन्नायै
aprasannāyai
|
अप्रसन्नाभ्याम्
aprasannābhyām
|
अप्रसन्नाभ्यः
aprasannābhyaḥ
|
Ablative |
अप्रसन्नायाः
aprasannāyāḥ
|
अप्रसन्नाभ्याम्
aprasannābhyām
|
अप्रसन्नाभ्यः
aprasannābhyaḥ
|
Genitive |
अप्रसन्नायाः
aprasannāyāḥ
|
अप्रसन्नयोः
aprasannayoḥ
|
अप्रसन्नानाम्
aprasannānām
|
Locative |
अप्रसन्नायाम्
aprasannāyām
|
अप्रसन्नयोः
aprasannayoḥ
|
अप्रसन्नासु
aprasannāsu
|