Sanskrit tools

Sanskrit declension


Declension of अप्रसाद aprasāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रसादः aprasādaḥ
अप्रसादौ aprasādau
अप्रसादाः aprasādāḥ
Vocative अप्रसाद aprasāda
अप्रसादौ aprasādau
अप्रसादाः aprasādāḥ
Accusative अप्रसादम् aprasādam
अप्रसादौ aprasādau
अप्रसादान् aprasādān
Instrumental अप्रसादेन aprasādena
अप्रसादाभ्याम् aprasādābhyām
अप्रसादैः aprasādaiḥ
Dative अप्रसादाय aprasādāya
अप्रसादाभ्याम् aprasādābhyām
अप्रसादेभ्यः aprasādebhyaḥ
Ablative अप्रसादात् aprasādāt
अप्रसादाभ्याम् aprasādābhyām
अप्रसादेभ्यः aprasādebhyaḥ
Genitive अप्रसादस्य aprasādasya
अप्रसादयोः aprasādayoḥ
अप्रसादानाम् aprasādānām
Locative अप्रसादे aprasāde
अप्रसादयोः aprasādayoḥ
अप्रसादेषु aprasādeṣu