| Singular | Dual | Plural |
Nominative |
अप्रसादः
aprasādaḥ
|
अप्रसादौ
aprasādau
|
अप्रसादाः
aprasādāḥ
|
Vocative |
अप्रसाद
aprasāda
|
अप्रसादौ
aprasādau
|
अप्रसादाः
aprasādāḥ
|
Accusative |
अप्रसादम्
aprasādam
|
अप्रसादौ
aprasādau
|
अप्रसादान्
aprasādān
|
Instrumental |
अप्रसादेन
aprasādena
|
अप्रसादाभ्याम्
aprasādābhyām
|
अप्रसादैः
aprasādaiḥ
|
Dative |
अप्रसादाय
aprasādāya
|
अप्रसादाभ्याम्
aprasādābhyām
|
अप्रसादेभ्यः
aprasādebhyaḥ
|
Ablative |
अप्रसादात्
aprasādāt
|
अप्रसादाभ्याम्
aprasādābhyām
|
अप्रसादेभ्यः
aprasādebhyaḥ
|
Genitive |
अप्रसादस्य
aprasādasya
|
अप्रसादयोः
aprasādayoḥ
|
अप्रसादानाम्
aprasādānām
|
Locative |
अप्रसादे
aprasāde
|
अप्रसादयोः
aprasādayoḥ
|
अप्रसादेषु
aprasādeṣu
|