Sanskrit tools

Sanskrit declension


Declension of अप्रसाद्या aprasādyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रसाद्या aprasādyā
अप्रसाद्ये aprasādye
अप्रसाद्याः aprasādyāḥ
Vocative अप्रसाद्ये aprasādye
अप्रसाद्ये aprasādye
अप्रसाद्याः aprasādyāḥ
Accusative अप्रसाद्याम् aprasādyām
अप्रसाद्ये aprasādye
अप्रसाद्याः aprasādyāḥ
Instrumental अप्रसाद्यया aprasādyayā
अप्रसाद्याभ्याम् aprasādyābhyām
अप्रसाद्याभिः aprasādyābhiḥ
Dative अप्रसाद्यायै aprasādyāyai
अप्रसाद्याभ्याम् aprasādyābhyām
अप्रसाद्याभ्यः aprasādyābhyaḥ
Ablative अप्रसाद्यायाः aprasādyāyāḥ
अप्रसाद्याभ्याम् aprasādyābhyām
अप्रसाद्याभ्यः aprasādyābhyaḥ
Genitive अप्रसाद्यायाः aprasādyāyāḥ
अप्रसाद्ययोः aprasādyayoḥ
अप्रसाद्यानाम् aprasādyānām
Locative अप्रसाद्यायाम् aprasādyāyām
अप्रसाद्ययोः aprasādyayoḥ
अप्रसाद्यासु aprasādyāsu