Sanskrit tools

Sanskrit declension


Declension of अप्रसाद्य aprasādya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रसाद्यम् aprasādyam
अप्रसाद्ये aprasādye
अप्रसाद्यानि aprasādyāni
Vocative अप्रसाद्य aprasādya
अप्रसाद्ये aprasādye
अप्रसाद्यानि aprasādyāni
Accusative अप्रसाद्यम् aprasādyam
अप्रसाद्ये aprasādye
अप्रसाद्यानि aprasādyāni
Instrumental अप्रसाद्येन aprasādyena
अप्रसाद्याभ्याम् aprasādyābhyām
अप्रसाद्यैः aprasādyaiḥ
Dative अप्रसाद्याय aprasādyāya
अप्रसाद्याभ्याम् aprasādyābhyām
अप्रसाद्येभ्यः aprasādyebhyaḥ
Ablative अप्रसाद्यात् aprasādyāt
अप्रसाद्याभ्याम् aprasādyābhyām
अप्रसाद्येभ्यः aprasādyebhyaḥ
Genitive अप्रसाद्यस्य aprasādyasya
अप्रसाद्ययोः aprasādyayoḥ
अप्रसाद्यानाम् aprasādyānām
Locative अप्रसाद्ये aprasādye
अप्रसाद्ययोः aprasādyayoḥ
अप्रसाद्येषु aprasādyeṣu