Singular | Dual | Plural | |
Nominative |
अप्रसवा
aprasavā |
अप्रसवे
aprasave |
अप्रसवाः
aprasavāḥ |
Vocative |
अप्रसवे
aprasave |
अप्रसवे
aprasave |
अप्रसवाः
aprasavāḥ |
Accusative |
अप्रसवाम्
aprasavām |
अप्रसवे
aprasave |
अप्रसवाः
aprasavāḥ |
Instrumental |
अप्रसवया
aprasavayā |
अप्रसवाभ्याम्
aprasavābhyām |
अप्रसवाभिः
aprasavābhiḥ |
Dative |
अप्रसवायै
aprasavāyai |
अप्रसवाभ्याम्
aprasavābhyām |
अप्रसवाभ्यः
aprasavābhyaḥ |
Ablative |
अप्रसवायाः
aprasavāyāḥ |
अप्रसवाभ्याम्
aprasavābhyām |
अप्रसवाभ्यः
aprasavābhyaḥ |
Genitive |
अप्रसवायाः
aprasavāyāḥ |
अप्रसवयोः
aprasavayoḥ |
अप्रसवानाम्
aprasavānām |
Locative |
अप्रसवायाम्
aprasavāyām |
अप्रसवयोः
aprasavayoḥ |
अप्रसवासु
aprasavāsu |