Singular | Dual | Plural | |
Nominative |
अप्रसवम्
aprasavam |
अप्रसवे
aprasave |
अप्रसवानि
aprasavāni |
Vocative |
अप्रसव
aprasava |
अप्रसवे
aprasave |
अप्रसवानि
aprasavāni |
Accusative |
अप्रसवम्
aprasavam |
अप्रसवे
aprasave |
अप्रसवानि
aprasavāni |
Instrumental |
अप्रसवेन
aprasavena |
अप्रसवाभ्याम्
aprasavābhyām |
अप्रसवैः
aprasavaiḥ |
Dative |
अप्रसवाय
aprasavāya |
अप्रसवाभ्याम्
aprasavābhyām |
अप्रसवेभ्यः
aprasavebhyaḥ |
Ablative |
अप्रसवात्
aprasavāt |
अप्रसवाभ्याम्
aprasavābhyām |
अप्रसवेभ्यः
aprasavebhyaḥ |
Genitive |
अप्रसवस्य
aprasavasya |
अप्रसवयोः
aprasavayoḥ |
अप्रसवानाम्
aprasavānām |
Locative |
अप्रसवे
aprasave |
अप्रसवयोः
aprasavayoḥ |
अप्रसवेषु
aprasaveṣu |