| Singular | Dual | Plural |
Nominative |
अप्रसवधर्मी
aprasavadharmī
|
अप्रसवधर्मिणौ
aprasavadharmiṇau
|
अप्रसवधर्मिणः
aprasavadharmiṇaḥ
|
Vocative |
अप्रसवधर्मिन्
aprasavadharmin
|
अप्रसवधर्मिणौ
aprasavadharmiṇau
|
अप्रसवधर्मिणः
aprasavadharmiṇaḥ
|
Accusative |
अप्रसवधर्मिणम्
aprasavadharmiṇam
|
अप्रसवधर्मिणौ
aprasavadharmiṇau
|
अप्रसवधर्मिणः
aprasavadharmiṇaḥ
|
Instrumental |
अप्रसवधर्मिणा
aprasavadharmiṇā
|
अप्रसवधर्मिभ्याम्
aprasavadharmibhyām
|
अप्रसवधर्मिभिः
aprasavadharmibhiḥ
|
Dative |
अप्रसवधर्मिणे
aprasavadharmiṇe
|
अप्रसवधर्मिभ्याम्
aprasavadharmibhyām
|
अप्रसवधर्मिभ्यः
aprasavadharmibhyaḥ
|
Ablative |
अप्रसवधर्मिणः
aprasavadharmiṇaḥ
|
अप्रसवधर्मिभ्याम्
aprasavadharmibhyām
|
अप्रसवधर्मिभ्यः
aprasavadharmibhyaḥ
|
Genitive |
अप्रसवधर्मिणः
aprasavadharmiṇaḥ
|
अप्रसवधर्मिणोः
aprasavadharmiṇoḥ
|
अप्रसवधर्मिणम्
aprasavadharmiṇam
|
Locative |
अप्रसवधर्मिणि
aprasavadharmiṇi
|
अप्रसवधर्मिणोः
aprasavadharmiṇoḥ
|
अप्रसवधर्मिषु
aprasavadharmiṣu
|