Singular | Dual | Plural | |
Nominative |
अप्रसवधर्मि
aprasavadharmi |
अप्रसवधर्मिणी
aprasavadharmiṇī |
अप्रसवधर्मीणि
aprasavadharmīṇi |
Vocative |
अप्रसवधर्मि
aprasavadharmi अप्रसवधर्मिन् aprasavadharmin |
अप्रसवधर्मिणी
aprasavadharmiṇī |
अप्रसवधर्मीणि
aprasavadharmīṇi |
Accusative |
अप्रसवधर्मि
aprasavadharmi |
अप्रसवधर्मिणी
aprasavadharmiṇī |
अप्रसवधर्मीणि
aprasavadharmīṇi |
Instrumental |
अप्रसवधर्मिणा
aprasavadharmiṇā |
अप्रसवधर्मिभ्याम्
aprasavadharmibhyām |
अप्रसवधर्मिभिः
aprasavadharmibhiḥ |
Dative |
अप्रसवधर्मिणे
aprasavadharmiṇe |
अप्रसवधर्मिभ्याम्
aprasavadharmibhyām |
अप्रसवधर्मिभ्यः
aprasavadharmibhyaḥ |
Ablative |
अप्रसवधर्मिणः
aprasavadharmiṇaḥ |
अप्रसवधर्मिभ्याम्
aprasavadharmibhyām |
अप्रसवधर्मिभ्यः
aprasavadharmibhyaḥ |
Genitive |
अप्रसवधर्मिणः
aprasavadharmiṇaḥ |
अप्रसवधर्मिणोः
aprasavadharmiṇoḥ |
अप्रसवधर्मिणम्
aprasavadharmiṇam |
Locative |
अप्रसवधर्मिणि
aprasavadharmiṇi |
अप्रसवधर्मिणोः
aprasavadharmiṇoḥ |
अप्रसवधर्मिषु
aprasavadharmiṣu |