Sanskrit tools

Sanskrit declension


Declension of अप्रसूता aprasūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रसूता aprasūtā
अप्रसूते aprasūte
अप्रसूताः aprasūtāḥ
Vocative अप्रसूते aprasūte
अप्रसूते aprasūte
अप्रसूताः aprasūtāḥ
Accusative अप्रसूताम् aprasūtām
अप्रसूते aprasūte
अप्रसूताः aprasūtāḥ
Instrumental अप्रसूतया aprasūtayā
अप्रसूताभ्याम् aprasūtābhyām
अप्रसूताभिः aprasūtābhiḥ
Dative अप्रसूतायै aprasūtāyai
अप्रसूताभ्याम् aprasūtābhyām
अप्रसूताभ्यः aprasūtābhyaḥ
Ablative अप्रसूतायाः aprasūtāyāḥ
अप्रसूताभ्याम् aprasūtābhyām
अप्रसूताभ्यः aprasūtābhyaḥ
Genitive अप्रसूतायाः aprasūtāyāḥ
अप्रसूतयोः aprasūtayoḥ
अप्रसूतानाम् aprasūtānām
Locative अप्रसूतायाम् aprasūtāyām
अप्रसूतयोः aprasūtayoḥ
अप्रसूतासु aprasūtāsu