| Singular | Dual | Plural |
Nominative |
अप्रसह्या
aprasahyā
|
अप्रसह्ये
aprasahye
|
अप्रसह्याः
aprasahyāḥ
|
Vocative |
अप्रसह्ये
aprasahye
|
अप्रसह्ये
aprasahye
|
अप्रसह्याः
aprasahyāḥ
|
Accusative |
अप्रसह्याम्
aprasahyām
|
अप्रसह्ये
aprasahye
|
अप्रसह्याः
aprasahyāḥ
|
Instrumental |
अप्रसह्यया
aprasahyayā
|
अप्रसह्याभ्याम्
aprasahyābhyām
|
अप्रसह्याभिः
aprasahyābhiḥ
|
Dative |
अप्रसह्यायै
aprasahyāyai
|
अप्रसह्याभ्याम्
aprasahyābhyām
|
अप्रसह्याभ्यः
aprasahyābhyaḥ
|
Ablative |
अप्रसह्यायाः
aprasahyāyāḥ
|
अप्रसह्याभ्याम्
aprasahyābhyām
|
अप्रसह्याभ्यः
aprasahyābhyaḥ
|
Genitive |
अप्रसह्यायाः
aprasahyāyāḥ
|
अप्रसह्ययोः
aprasahyayoḥ
|
अप्रसह्यानाम्
aprasahyānām
|
Locative |
अप्रसह्यायाम्
aprasahyāyām
|
अप्रसह्ययोः
aprasahyayoḥ
|
अप्रसह्यासु
aprasahyāsu
|