Sanskrit tools

Sanskrit declension


Declension of अप्रसाह aprasāha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रसाहम् aprasāham
अप्रसाहे aprasāhe
अप्रसाहानि aprasāhāni
Vocative अप्रसाह aprasāha
अप्रसाहे aprasāhe
अप्रसाहानि aprasāhāni
Accusative अप्रसाहम् aprasāham
अप्रसाहे aprasāhe
अप्रसाहानि aprasāhāni
Instrumental अप्रसाहेन aprasāhena
अप्रसाहाभ्याम् aprasāhābhyām
अप्रसाहैः aprasāhaiḥ
Dative अप्रसाहाय aprasāhāya
अप्रसाहाभ्याम् aprasāhābhyām
अप्रसाहेभ्यः aprasāhebhyaḥ
Ablative अप्रसाहात् aprasāhāt
अप्रसाहाभ्याम् aprasāhābhyām
अप्रसाहेभ्यः aprasāhebhyaḥ
Genitive अप्रसाहस्य aprasāhasya
अप्रसाहयोः aprasāhayoḥ
अप्रसाहानाम् aprasāhānām
Locative अप्रसाहे aprasāhe
अप्रसाहयोः aprasāhayoḥ
अप्रसाहेषु aprasāheṣu