| Singular | Dual | Plural |
Nominative |
अप्रसाहम्
aprasāham
|
अप्रसाहे
aprasāhe
|
अप्रसाहानि
aprasāhāni
|
Vocative |
अप्रसाह
aprasāha
|
अप्रसाहे
aprasāhe
|
अप्रसाहानि
aprasāhāni
|
Accusative |
अप्रसाहम्
aprasāham
|
अप्रसाहे
aprasāhe
|
अप्रसाहानि
aprasāhāni
|
Instrumental |
अप्रसाहेन
aprasāhena
|
अप्रसाहाभ्याम्
aprasāhābhyām
|
अप्रसाहैः
aprasāhaiḥ
|
Dative |
अप्रसाहाय
aprasāhāya
|
अप्रसाहाभ्याम्
aprasāhābhyām
|
अप्रसाहेभ्यः
aprasāhebhyaḥ
|
Ablative |
अप्रसाहात्
aprasāhāt
|
अप्रसाहाभ्याम्
aprasāhābhyām
|
अप्रसाहेभ्यः
aprasāhebhyaḥ
|
Genitive |
अप्रसाहस्य
aprasāhasya
|
अप्रसाहयोः
aprasāhayoḥ
|
अप्रसाहानाम्
aprasāhānām
|
Locative |
अप्रसाहे
aprasāhe
|
अप्रसाहयोः
aprasāhayoḥ
|
अप्रसाहेषु
aprasāheṣu
|