| Singular | Dual | Plural |
Nominative |
अप्रसिद्धः
aprasiddhaḥ
|
अप्रसिद्धौ
aprasiddhau
|
अप्रसिद्धाः
aprasiddhāḥ
|
Vocative |
अप्रसिद्ध
aprasiddha
|
अप्रसिद्धौ
aprasiddhau
|
अप्रसिद्धाः
aprasiddhāḥ
|
Accusative |
अप्रसिद्धम्
aprasiddham
|
अप्रसिद्धौ
aprasiddhau
|
अप्रसिद्धान्
aprasiddhān
|
Instrumental |
अप्रसिद्धेन
aprasiddhena
|
अप्रसिद्धाभ्याम्
aprasiddhābhyām
|
अप्रसिद्धैः
aprasiddhaiḥ
|
Dative |
अप्रसिद्धाय
aprasiddhāya
|
अप्रसिद्धाभ्याम्
aprasiddhābhyām
|
अप्रसिद्धेभ्यः
aprasiddhebhyaḥ
|
Ablative |
अप्रसिद्धात्
aprasiddhāt
|
अप्रसिद्धाभ्याम्
aprasiddhābhyām
|
अप्रसिद्धेभ्यः
aprasiddhebhyaḥ
|
Genitive |
अप्रसिद्धस्य
aprasiddhasya
|
अप्रसिद्धयोः
aprasiddhayoḥ
|
अप्रसिद्धानाम्
aprasiddhānām
|
Locative |
अप्रसिद्धे
aprasiddhe
|
अप्रसिद्धयोः
aprasiddhayoḥ
|
अप्रसिद्धेषु
aprasiddheṣu
|