Sanskrit tools

Sanskrit declension


Declension of अप्रसिद्ध aprasiddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रसिद्धः aprasiddhaḥ
अप्रसिद्धौ aprasiddhau
अप्रसिद्धाः aprasiddhāḥ
Vocative अप्रसिद्ध aprasiddha
अप्रसिद्धौ aprasiddhau
अप्रसिद्धाः aprasiddhāḥ
Accusative अप्रसिद्धम् aprasiddham
अप्रसिद्धौ aprasiddhau
अप्रसिद्धान् aprasiddhān
Instrumental अप्रसिद्धेन aprasiddhena
अप्रसिद्धाभ्याम् aprasiddhābhyām
अप्रसिद्धैः aprasiddhaiḥ
Dative अप्रसिद्धाय aprasiddhāya
अप्रसिद्धाभ्याम् aprasiddhābhyām
अप्रसिद्धेभ्यः aprasiddhebhyaḥ
Ablative अप्रसिद्धात् aprasiddhāt
अप्रसिद्धाभ्याम् aprasiddhābhyām
अप्रसिद्धेभ्यः aprasiddhebhyaḥ
Genitive अप्रसिद्धस्य aprasiddhasya
अप्रसिद्धयोः aprasiddhayoḥ
अप्रसिद्धानाम् aprasiddhānām
Locative अप्रसिद्धे aprasiddhe
अप्रसिद्धयोः aprasiddhayoḥ
अप्रसिद्धेषु aprasiddheṣu