| Singular | Dual | Plural |
Nominative |
अप्रसिद्धा
aprasiddhā
|
अप्रसिद्धे
aprasiddhe
|
अप्रसिद्धाः
aprasiddhāḥ
|
Vocative |
अप्रसिद्धे
aprasiddhe
|
अप्रसिद्धे
aprasiddhe
|
अप्रसिद्धाः
aprasiddhāḥ
|
Accusative |
अप्रसिद्धाम्
aprasiddhām
|
अप्रसिद्धे
aprasiddhe
|
अप्रसिद्धाः
aprasiddhāḥ
|
Instrumental |
अप्रसिद्धया
aprasiddhayā
|
अप्रसिद्धाभ्याम्
aprasiddhābhyām
|
अप्रसिद्धाभिः
aprasiddhābhiḥ
|
Dative |
अप्रसिद्धायै
aprasiddhāyai
|
अप्रसिद्धाभ्याम्
aprasiddhābhyām
|
अप्रसिद्धाभ्यः
aprasiddhābhyaḥ
|
Ablative |
अप्रसिद्धायाः
aprasiddhāyāḥ
|
अप्रसिद्धाभ्याम्
aprasiddhābhyām
|
अप्रसिद्धाभ्यः
aprasiddhābhyaḥ
|
Genitive |
अप्रसिद्धायाः
aprasiddhāyāḥ
|
अप्रसिद्धयोः
aprasiddhayoḥ
|
अप्रसिद्धानाम्
aprasiddhānām
|
Locative |
अप्रसिद्धायाम्
aprasiddhāyām
|
अप्रसिद्धयोः
aprasiddhayoḥ
|
अप्रसिद्धासु
aprasiddhāsu
|