Sanskrit tools

Sanskrit declension


Declension of अप्रसिद्धा aprasiddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रसिद्धा aprasiddhā
अप्रसिद्धे aprasiddhe
अप्रसिद्धाः aprasiddhāḥ
Vocative अप्रसिद्धे aprasiddhe
अप्रसिद्धे aprasiddhe
अप्रसिद्धाः aprasiddhāḥ
Accusative अप्रसिद्धाम् aprasiddhām
अप्रसिद्धे aprasiddhe
अप्रसिद्धाः aprasiddhāḥ
Instrumental अप्रसिद्धया aprasiddhayā
अप्रसिद्धाभ्याम् aprasiddhābhyām
अप्रसिद्धाभिः aprasiddhābhiḥ
Dative अप्रसिद्धायै aprasiddhāyai
अप्रसिद्धाभ्याम् aprasiddhābhyām
अप्रसिद्धाभ्यः aprasiddhābhyaḥ
Ablative अप्रसिद्धायाः aprasiddhāyāḥ
अप्रसिद्धाभ्याम् aprasiddhābhyām
अप्रसिद्धाभ्यः aprasiddhābhyaḥ
Genitive अप्रसिद्धायाः aprasiddhāyāḥ
अप्रसिद्धयोः aprasiddhayoḥ
अप्रसिद्धानाम् aprasiddhānām
Locative अप्रसिद्धायाम् aprasiddhāyām
अप्रसिद्धयोः aprasiddhayoḥ
अप्रसिद्धासु aprasiddhāsu