| Singular | Dual | Plural |
Nominative |
अप्रसिद्धपदम्
aprasiddhapadam
|
अप्रसिद्धपदे
aprasiddhapade
|
अप्रसिद्धपदानि
aprasiddhapadāni
|
Vocative |
अप्रसिद्धपद
aprasiddhapada
|
अप्रसिद्धपदे
aprasiddhapade
|
अप्रसिद्धपदानि
aprasiddhapadāni
|
Accusative |
अप्रसिद्धपदम्
aprasiddhapadam
|
अप्रसिद्धपदे
aprasiddhapade
|
अप्रसिद्धपदानि
aprasiddhapadāni
|
Instrumental |
अप्रसिद्धपदेन
aprasiddhapadena
|
अप्रसिद्धपदाभ्याम्
aprasiddhapadābhyām
|
अप्रसिद्धपदैः
aprasiddhapadaiḥ
|
Dative |
अप्रसिद्धपदाय
aprasiddhapadāya
|
अप्रसिद्धपदाभ्याम्
aprasiddhapadābhyām
|
अप्रसिद्धपदेभ्यः
aprasiddhapadebhyaḥ
|
Ablative |
अप्रसिद्धपदात्
aprasiddhapadāt
|
अप्रसिद्धपदाभ्याम्
aprasiddhapadābhyām
|
अप्रसिद्धपदेभ्यः
aprasiddhapadebhyaḥ
|
Genitive |
अप्रसिद्धपदस्य
aprasiddhapadasya
|
अप्रसिद्धपदयोः
aprasiddhapadayoḥ
|
अप्रसिद्धपदानाम्
aprasiddhapadānām
|
Locative |
अप्रसिद्धपदे
aprasiddhapade
|
अप्रसिद्धपदयोः
aprasiddhapadayoḥ
|
अप्रसिद्धपदेषु
aprasiddhapadeṣu
|