Sanskrit tools

Sanskrit declension


Declension of अप्रसिद्धपद aprasiddhapada, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रसिद्धपदम् aprasiddhapadam
अप्रसिद्धपदे aprasiddhapade
अप्रसिद्धपदानि aprasiddhapadāni
Vocative अप्रसिद्धपद aprasiddhapada
अप्रसिद्धपदे aprasiddhapade
अप्रसिद्धपदानि aprasiddhapadāni
Accusative अप्रसिद्धपदम् aprasiddhapadam
अप्रसिद्धपदे aprasiddhapade
अप्रसिद्धपदानि aprasiddhapadāni
Instrumental अप्रसिद्धपदेन aprasiddhapadena
अप्रसिद्धपदाभ्याम् aprasiddhapadābhyām
अप्रसिद्धपदैः aprasiddhapadaiḥ
Dative अप्रसिद्धपदाय aprasiddhapadāya
अप्रसिद्धपदाभ्याम् aprasiddhapadābhyām
अप्रसिद्धपदेभ्यः aprasiddhapadebhyaḥ
Ablative अप्रसिद्धपदात् aprasiddhapadāt
अप्रसिद्धपदाभ्याम् aprasiddhapadābhyām
अप्रसिद्धपदेभ्यः aprasiddhapadebhyaḥ
Genitive अप्रसिद्धपदस्य aprasiddhapadasya
अप्रसिद्धपदयोः aprasiddhapadayoḥ
अप्रसिद्धपदानाम् aprasiddhapadānām
Locative अप्रसिद्धपदे aprasiddhapade
अप्रसिद्धपदयोः aprasiddhapadayoḥ
अप्रसिद्धपदेषु aprasiddhapadeṣu