Sanskrit tools

Sanskrit declension


Declension of अप्रसूत aprasūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रसूतः aprasūtaḥ
अप्रसूतौ aprasūtau
अप्रसूताः aprasūtāḥ
Vocative अप्रसूत aprasūta
अप्रसूतौ aprasūtau
अप्रसूताः aprasūtāḥ
Accusative अप्रसूतम् aprasūtam
अप्रसूतौ aprasūtau
अप्रसूतान् aprasūtān
Instrumental अप्रसूतेन aprasūtena
अप्रसूताभ्याम् aprasūtābhyām
अप्रसूतैः aprasūtaiḥ
Dative अप्रसूताय aprasūtāya
अप्रसूताभ्याम् aprasūtābhyām
अप्रसूतेभ्यः aprasūtebhyaḥ
Ablative अप्रसूतात् aprasūtāt
अप्रसूताभ्याम् aprasūtābhyām
अप्रसूतेभ्यः aprasūtebhyaḥ
Genitive अप्रसूतस्य aprasūtasya
अप्रसूतयोः aprasūtayoḥ
अप्रसूतानाम् aprasūtānām
Locative अप्रसूते aprasūte
अप्रसूतयोः aprasūtayoḥ
अप्रसूतेषु aprasūteṣu