| Singular | Dual | Plural |
Nominative |
अप्रसूतम्
aprasūtam
|
अप्रसूते
aprasūte
|
अप्रसूतानि
aprasūtāni
|
Vocative |
अप्रसूत
aprasūta
|
अप्रसूते
aprasūte
|
अप्रसूतानि
aprasūtāni
|
Accusative |
अप्रसूतम्
aprasūtam
|
अप्रसूते
aprasūte
|
अप्रसूतानि
aprasūtāni
|
Instrumental |
अप्रसूतेन
aprasūtena
|
अप्रसूताभ्याम्
aprasūtābhyām
|
अप्रसूतैः
aprasūtaiḥ
|
Dative |
अप्रसूताय
aprasūtāya
|
अप्रसूताभ्याम्
aprasūtābhyām
|
अप्रसूतेभ्यः
aprasūtebhyaḥ
|
Ablative |
अप्रसूतात्
aprasūtāt
|
अप्रसूताभ्याम्
aprasūtābhyām
|
अप्रसूतेभ्यः
aprasūtebhyaḥ
|
Genitive |
अप्रसूतस्य
aprasūtasya
|
अप्रसूतयोः
aprasūtayoḥ
|
अप्रसूतानाम्
aprasūtānām
|
Locative |
अप्रसूते
aprasūte
|
अप्रसूतयोः
aprasūtayoḥ
|
अप्रसूतेषु
aprasūteṣu
|