Sanskrit tools

Sanskrit declension


Declension of अप्रस्तुत aprastuta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रस्तुतम् aprastutam
अप्रस्तुते aprastute
अप्रस्तुतानि aprastutāni
Vocative अप्रस्तुत aprastuta
अप्रस्तुते aprastute
अप्रस्तुतानि aprastutāni
Accusative अप्रस्तुतम् aprastutam
अप्रस्तुते aprastute
अप्रस्तुतानि aprastutāni
Instrumental अप्रस्तुतेन aprastutena
अप्रस्तुताभ्याम् aprastutābhyām
अप्रस्तुतैः aprastutaiḥ
Dative अप्रस्तुताय aprastutāya
अप्रस्तुताभ्याम् aprastutābhyām
अप्रस्तुतेभ्यः aprastutebhyaḥ
Ablative अप्रस्तुतात् aprastutāt
अप्रस्तुताभ्याम् aprastutābhyām
अप्रस्तुतेभ्यः aprastutebhyaḥ
Genitive अप्रस्तुतस्य aprastutasya
अप्रस्तुतयोः aprastutayoḥ
अप्रस्तुतानाम् aprastutānām
Locative अप्रस्तुते aprastute
अप्रस्तुतयोः aprastutayoḥ
अप्रस्तुतेषु aprastuteṣu