Sanskrit tools

Sanskrit declension


Declension of अप्रस्तुतस्तुति aprastutastuti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रस्तुतस्तुतिः aprastutastutiḥ
अप्रस्तुतस्तुती aprastutastutī
अप्रस्तुतस्तुतयः aprastutastutayaḥ
Vocative अप्रस्तुतस्तुते aprastutastute
अप्रस्तुतस्तुती aprastutastutī
अप्रस्तुतस्तुतयः aprastutastutayaḥ
Accusative अप्रस्तुतस्तुतिम् aprastutastutim
अप्रस्तुतस्तुती aprastutastutī
अप्रस्तुतस्तुतीः aprastutastutīḥ
Instrumental अप्रस्तुतस्तुत्या aprastutastutyā
अप्रस्तुतस्तुतिभ्याम् aprastutastutibhyām
अप्रस्तुतस्तुतिभिः aprastutastutibhiḥ
Dative अप्रस्तुतस्तुतये aprastutastutaye
अप्रस्तुतस्तुत्यै aprastutastutyai
अप्रस्तुतस्तुतिभ्याम् aprastutastutibhyām
अप्रस्तुतस्तुतिभ्यः aprastutastutibhyaḥ
Ablative अप्रस्तुतस्तुतेः aprastutastuteḥ
अप्रस्तुतस्तुत्याः aprastutastutyāḥ
अप्रस्तुतस्तुतिभ्याम् aprastutastutibhyām
अप्रस्तुतस्तुतिभ्यः aprastutastutibhyaḥ
Genitive अप्रस्तुतस्तुतेः aprastutastuteḥ
अप्रस्तुतस्तुत्याः aprastutastutyāḥ
अप्रस्तुतस्तुत्योः aprastutastutyoḥ
अप्रस्तुतस्तुतीनाम् aprastutastutīnām
Locative अप्रस्तुतस्तुतौ aprastutastutau
अप्रस्तुतस्तुत्याम् aprastutastutyām
अप्रस्तुतस्तुत्योः aprastutastutyoḥ
अप्रस्तुतस्तुतिषु aprastutastutiṣu