Singular | Dual | Plural | |
Nominative |
अप्रस्तुतस्तुतिः
aprastutastutiḥ |
अप्रस्तुतस्तुती
aprastutastutī |
अप्रस्तुतस्तुतयः
aprastutastutayaḥ |
Vocative |
अप्रस्तुतस्तुते
aprastutastute |
अप्रस्तुतस्तुती
aprastutastutī |
अप्रस्तुतस्तुतयः
aprastutastutayaḥ |
Accusative |
अप्रस्तुतस्तुतिम्
aprastutastutim |
अप्रस्तुतस्तुती
aprastutastutī |
अप्रस्तुतस्तुतीः
aprastutastutīḥ |
Instrumental |
अप्रस्तुतस्तुत्या
aprastutastutyā |
अप्रस्तुतस्तुतिभ्याम्
aprastutastutibhyām |
अप्रस्तुतस्तुतिभिः
aprastutastutibhiḥ |
Dative |
अप्रस्तुतस्तुतये
aprastutastutaye अप्रस्तुतस्तुत्यै aprastutastutyai |
अप्रस्तुतस्तुतिभ्याम्
aprastutastutibhyām |
अप्रस्तुतस्तुतिभ्यः
aprastutastutibhyaḥ |
Ablative |
अप्रस्तुतस्तुतेः
aprastutastuteḥ अप्रस्तुतस्तुत्याः aprastutastutyāḥ |
अप्रस्तुतस्तुतिभ्याम्
aprastutastutibhyām |
अप्रस्तुतस्तुतिभ्यः
aprastutastutibhyaḥ |
Genitive |
अप्रस्तुतस्तुतेः
aprastutastuteḥ अप्रस्तुतस्तुत्याः aprastutastutyāḥ |
अप्रस्तुतस्तुत्योः
aprastutastutyoḥ |
अप्रस्तुतस्तुतीनाम्
aprastutastutīnām |
Locative |
अप्रस्तुतस्तुतौ
aprastutastutau अप्रस्तुतस्तुत्याम् aprastutastutyām |
अप्रस्तुतस्तुत्योः
aprastutastutyoḥ |
अप्रस्तुतस्तुतिषु
aprastutastutiṣu |