Singular | Dual | Plural | |
Nominative |
अप्रहतः
aprahataḥ |
अप्रहतौ
aprahatau |
अप्रहताः
aprahatāḥ |
Vocative |
अप्रहत
aprahata |
अप्रहतौ
aprahatau |
अप्रहताः
aprahatāḥ |
Accusative |
अप्रहतम्
aprahatam |
अप्रहतौ
aprahatau |
अप्रहतान्
aprahatān |
Instrumental |
अप्रहतेन
aprahatena |
अप्रहताभ्याम्
aprahatābhyām |
अप्रहतैः
aprahataiḥ |
Dative |
अप्रहताय
aprahatāya |
अप्रहताभ्याम्
aprahatābhyām |
अप्रहतेभ्यः
aprahatebhyaḥ |
Ablative |
अप्रहतात्
aprahatāt |
अप्रहताभ्याम्
aprahatābhyām |
अप्रहतेभ्यः
aprahatebhyaḥ |
Genitive |
अप्रहतस्य
aprahatasya |
अप्रहतयोः
aprahatayoḥ |
अप्रहतानाम्
aprahatānām |
Locative |
अप्रहते
aprahate |
अप्रहतयोः
aprahatayoḥ |
अप्रहतेषु
aprahateṣu |